What do you want to listen to?
Song
Dhanalakshmi Stothram
Bhavadhaarini Anantaraman
0
Play
Lyrics
Uploaded by86_15635588878_1671185229650
धनताववाच देविदेवमुपागम्य नीलकंठम्ममप्रियम् कृपयापार्वतीप्राहः शंकरंकरुनाकरं।
देविवाच ब्रूहिवल्लभसाधुनाम् दरिद्राणाम् कुटुम्बिनाम् दरिद्रदलनोपाय मन्जसैवधनप्रधम्।
शिववाच पूजयन् पार्वतीवाक्य मिदमहमहेश्वरह।
उचितं जगधं बासी तवभूतानुकंपयाः।
ससीतं सानुजं रामं साझनेयं सहानुगं प्रणम्यपरमानंदं वक्षेहं स्तोत्रमुत्तमं।
धनदं श्रद्धानानाम् सध्यसुलवकारकं।
योगक्षेमकरम् सत्यम् सत्यमेववचोममः।
पठन्तपाठ्यन् तोपि ब्रह्मणैरास्तिकोतमैः।
धनलाभोभवेताशुनाशमेतिदरित्रता।
भूभवाम्षभवाम्भूत्ये भक्तिकल्पलताम्शुभाम्।
प्रार्थयत्ताम्यताकामं कामधेनुस्वरूपिनि।
धनदेधनदेदेवी दानशीलेदयाकरे।
त्वंप्रसीदमहेशानि यधर्तं प्रार्थयाम्यहं।
धरामरप्रियेपुन्येधन्येधनदपूजिते।
पूजिते सुधनम् धार्मिके देही यजमानाय सत्वरं
रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये शिकिसक्ः मनो मूर्ते प्रसीद प्रणते मही
आरक्त चरणाम् भोजे सिद्धि सर्वार्थ दाहिके दिव्याम् बरदरे दिव्ये दिव्यमाल्यानु शोभिते
समस्त गुण संपन्ने सर्वलक्षनलक्षिते शरचंद्रमुखे नीले नीलनीरजलोचने
चंचरीक चमुचारु श्रीहार कुटिलालके मत्ते भगवती मातः कलकंठर वामृते
हासा वलोकने दिव्येर भक्ति चिन्ता पहारिके रूपलावन्यतारुण्य कारुण्य गुणभाजने
ख्वनत कंकन मन्जीरे लसल लीला करामुजे रुद्र प्रकाशिते तत्वे धर्माधरे धरालहे
प्रयच्छ जमानाय धनम धर्मे कसाधनम मातस्थ्वमे विलंबेन दिशस्व जगदंबिके
कृपया करुरागारे प्रार्थितं कुरुमेशुभे वसुधे वसुधारूपे वसुभासववन्दिते
धनदे यजमानाय वरदे वरधाभव ब्रह्मन्य ब्रामने पूजे पार्वती शिवशंकरे
स्तोत्रं धरिद्रताव्याधी शमनं सुधनप्रधं शीकरे शंकरे श्रीदे प्रसीदमयि किन्करे
पार्वतीश प्रसाधेन सुरेश किन्करे रितं श्रद्धयाये पटिश्यंति पाटिश्यंति भक्तिनमे
सहस्रमयुतं लक्षं धनलाभो भवेद्रुहं धनदायनमस्तुभ्यं निधिपत्मादिपायच
भवन्तूत्वत्प्रसादान्मे धनधान्यादिसंपदः
इति श्रीधन लक्ष्मी स्तोत्रं संपूर्णं
Show more
Artist
Bhavadhaarini Anantaraman
Uploaded byThe Orchard
Choose a song to play