अथ रिग्वेदोक्तम् श्री सूक्तम्
ओम् हिरन्यवर्णाम् हरिणीं सुवर्णरजतस्रजाम्
चंद्राम् हिरन्मयीं लक्ष्मीं जातवेदोम आवः
ताम्म आवः जातवेदो लक्ष्मि मनपगामिनीं
यस्याम् हिरन्यम् विन्देयम् गामश्वं पुरुषानहं
अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रमोदिनें
श्रीयं देविं उपहवये श्रीर्मादेविर्जुषताम्
काम्सोस्मिताम् हिरन्यप्राकाराम्
आर्ध्राम् ज्वलन्तें तृप्ताम्
तर्पयन्तिं पद्मेस्थिताम् पद्मवर्णाम्
तामिः उपहवये श्रीयं
चंद्राम् प्रभासाम् यश्यसाज्वलन्तिं
श्रीयं लोके देव जुष्टा मुदाराः तान्पद्मिनि शरणमहं प्रपद्ये लक्ष्मीर्मे नश्यतां त्वां वृणे
आदित्य वर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोथ बिल्वह तस्यफलानि तपसानुदन्तो
मायां तरायाश्च बायां
अलक्ष्मीहि उपैतुमाम्देवसखाहा कीर्तिष्चमणिनासः प्रादुर्भूतोस्मिराष्ट्रेस्मिन् कीर्तिमृ धिन्ददातुमें
खृत्पिपासामलाम्जेष्ठाम्
अलक्ष्मिन्नाशयाम्यहं
अभूतिम् असम्रिध्यम्च सर्वाम् निर्णुदमेग्रिहात
गन्धद्वाराम्
दुराधर्ष्ट्रम्
निख्य पुष्टाम करीशनी इश्वरिं सर्वभूतानाम तामिहो पहवयेश्रियम।
मनसः काम माकूतिम् वाचः सत्यमशीमही पशुनाम रूपमन्नस्य महीश्रीहि श्रयताम् यशः
कर्दमेन प्रजाभूता मै संभव कर्दम श्रीयं वासयमे कुले मातरं पद्ममालिनिं।
आपह स्रिजन्तुस्निग्धानि छिक्लीत वसमेग्रिहे निच देविं वातरं श्रीयं वासयमे कुले।
आर्द्राम
पिंगलाम् पुष्करिणीम् पुष्टिन् पिंगलाम् पद्ममालिनीम् चन्द्राम् हिरन्मयीम् लक्ष्मियीम् जातवेदोमावहा
आर्द्राम् यह करिणीम् यश्टिम् सुवर्णाम् हेममालिनीम् सुर्याम् हिरन्मयीम् लक्ष्मियीम्
जातवेदोमावहा
जातवेदोमावहा
ताम्मावह जातवेदो
लक्ष्मिमनपगामिनीम्
यस्याम्हिम्
प्रभूतं गावो दास्यो श्वान्विन्देयं पुरुषानहं
यः शुचिहि प्रयतो भूत्वा जुहुया राज्य मन्वहं
श्रीयह पंच दशर चंच श्रीकामह
ओ महादेव्यैच विद्महे विष्णुपत्न्यैच धीमहे
तन्नो लक्ष्मी प्रचो दयात
ओ शान्ति शान्ति शान्ति
इति श्री शान्ति
सम्पूर्णम्