सरी महालक्ष्मी अष्टकम्
नमस्तेस्तु महामाये
सरी पीठे सुरपूजिते
सेंख चक्रगदा हस्ते
महालक्ष्मीर्नमोस्तुते
नमस्ते गरुधारूधे
दोरासुरभयंकरी
सर्वपापःरेलेवी
महालक्ष्मिर्नमोस्तुते
सर्वग्न्ये सर्ववरदे
सर्वदुष्टभयंकरी
सर्वदुखःरेदेवी
महालक्ष्मिर्नमोस्तुते
सिद्धि बुद्धि प्रदेदेवी
भूक्ति मुक्ति प्रदायिनी
मंत्रमूर्ते सदादेवी
महालक्ष्मिर्नमोस्तुते
आज्यंतरहिते देवी
आधिशक्ते महेश्वरी
योगद्न्ये योगसंभूते
माहालक्ष्मिर्नमोस्तुते
स्थूल सूख्षमे महारव्त्रे
महाशक्ते महोदरे
महापाप हरेदेवी
महालक्ष्मिर्नमोस्तुते
पत्मासनस्थिते देवी
परब्रह्मस्वरूपिनी
परमेशि जगन्मातर
महालक्ष्मिर्नमोस्तुते
श्वेतांबरधरेदेवी
नानालंकारभूर्षिते
जगत्स्थिते जगन्मातर
महालक्ष्मिर्नमोस्तुते
महालक्ष्मि अश्टकंस्तोत्रं
यह पठेद भक्तिमानरह
सर्वसिद्धिमवाप्नोति
राच्यं प्राप्नोति सर्वदा
एककाले पठे नित्यं
महापापविनासनं
द्विकालं यह पठे नित्यं
धनदान्यसमन्वितः
त्रिकालं यह पठे नित्यं
महासेत्रुविनासनं
महालक्ष्मिर्भवे नित्यं
प्रसन्नावरदाशुभा
प्रसन्नावरदाशुभा
Đang Cập Nhật
Đang Cập Nhật