What do you want to listen to?
Song
Sri Raghavendra Kavacham
V.A
0
Play
Lyrics
Uploaded by86_15635588878_1671185229650
श्री राघवेंद्र कवचं श्री राघवेंद्रस्य यतिन्द्रस्य महात्मनः वक्ष्यामी गुरुवर्यस्य वांचितार्तः प्रदायकं रुषिरस्य पणाचार्य
चन्दोनुष्टुप्रकीतितं देवता श्री राघवेंद्र पुरुरिष्टार्थसिद्धये अष्टोत्तरशतं जप्यं भक्तियुक्तेनचेतसः उद्यत् प्रोध्योतनद्योतः धर्मकूर्मासनिस्तितं
खद्यो खद्योतनद्योतः
धर्मकूर्मासनिस्तितं दृतकाशायवसनं तुलसीहारवक्षसं दोर्धन्डविलसद्धन्ड कमन्डलविराजितं अभयज्ञानमुद्राक्ष मालालोलकराम्बुजम्
योगींद्रवंध्यपादाब्जम्
राघवेंद्रगुरुम्भजेः
शिरोरक्षतुमेनित्यम्
राघवेंद्रोखिलेष्टदः
पापाद्रिपाटनेवज्रः
केशान्रक्षतुमेसदा
क्षमासुरगणाधीषो
मुखंरक्षतुमेगुरुहु
हरिसेवालप्दस्तितं
असर्वः
सम्पत्पालंममावतु
देवस्वभावोवतुमे
दृषवतत्पपदर्शकः
इष्टप्रदानेकल्पद्रः
श्रोत्रेश्रत्युर्दवोधकः
भव्यस्वरूपोमेनासाम्
जिख्वाम्मेवतु भव्यस्त्वप्रदर्शकः
आस्यम् रक्षतुमे दुख तूलसं नाग्रिचर्यकः सुखधैर्यादि सुगुणो ब्रुवो ममसदावतू ओष्ठव रक्षतुमे सर्व क्रहनिक्रह शक्तिमान।
उपप्लवोददेसेतूर् दान्तान् रक्षतुमे सदाव। निरस्तदोषोमे पातू कपोलवसर्वपालकः। निरवत्यमहावेषः। कन्ठम् नेवतुसर्वदाः।
कर्णमूलेतु प्रत्यर्थी।
मूकत्वाकरवाग्मयाः। परवादिजयेपातू। हस्तवुसप्सत्ववादकृत। करवुरक्षतुमे विद्वर्परिक्नेयविशेषवान।
वाग्वैखरीभव्यशेषः। जयीवक्षस्थल।
सतीसंतानसंपत्ति भक्तिज्ञानादिवृत्धिकृत्। स्थनवुरक्षतुमेनित्यम् शरीरव्वाध्यहानिकृत।
पुन्यवर्धनपादाप्जाः। अभिषेकजलसंचयहान।
नाभिम्रक्षतुमेपाश्वौ। द्युनधी तुल्यसंद्कुनहाँ।
पृष्टम्रक्षतुमेनित्यम् तापत्रयविनाशकृत।
कटिम्मेरक्षतुसदाः वन्ध्या सत्फूत् प्रदायकं।
जघनम्मेवतुसदाः।
व्यंग स्वंग समृद्धिकृतु गुख्यम् रक्षतुमे पापा अग्रहारिवष्टविनाशकृतु भक्ताः घविन्द्वसंकरणी इजमूर्तिप्रदर्शकः
मूर्तिमान्मपातुमे रोमं रागवेंद्रोजगत्पुरुहु सर्वतंत स्वतंत्रोसों जानुने मे सदावतु
जन्ग्रे रक्षतुमे निप्यम् श्रीमत्वमतवर्तनहा
जन्ग्रे रक्षतुमे निप्यम् श्रीमत्वमतवर्तनहा
विजयिन्द्रकराप्जोत्थ सुधीन्द्रवरपुत्रकः गुल्पवु श्रीराघवेन्द्रोमे यतिराट्सर्वदावतु।
पादवरक्षतुमे सर्व बयहारी कृपानिदिही ज्ञानभक्ति सुभुत्रायु यशक्ष्री पुण्यवर्धनः करपादांगुली सर्व ममावतु जगत्कुरुहु।
प्रतिवादि जयस्वान्तर्
बेदचिन्हादरोगुरुहु।
नखानवतुमे सर्वान् सर्वशास्त्रविषारदः।
अपरोक्षीकृतश्रीषः प्राच्याम्दिषिसदावतु।
सदक्षिनेचावतुमा समुपेक्षितभावजः।
अपेक्षित प्रदाताच प्रतीच्यामवतू प्रभुः दयादाक्षिन्यवैराज्यः वाकपाटवमुखांकितः सदोधीच्यामवतुमान् शापानुग्रहशक्तिमान्
निखिलेंद्रियदोषज्ञो महानुग्रहकृत्गुरुः आदस्चोद्वंचावतुमाम् अष्टाक्षरमनूदितं आत्मात्नियघराशिज्ञो माम्रक्षतुविदिक्षुच चतुर्णाम्चपुमार्थानाम्
दाताप्रातः सदावतु संग्रामेवतुमाम्नित्यम् तत्ववेर्थसर्वशिक्षकरतु मध्याह्नेगम्यमहिमाम् माम्रक्षतुमहायशहा
मृतपोतप्राणदाता सायाम्
वेदिस्तपुरोशोज्णीव निषित्येपातुमाम् गुरुः वख्निस्तमालिकोधर्ता वख्नितापात् सदावतु समग्रटीकाव्याख्यात गुरुर्मेविषयेवतु
कान्तारेवतुमाम्नित्यम् भट्टसंग्रहकृत्गुरुः सुधापरिमलोधर्ता स्वच्छन्दस्तुसदावतु
राजचोरविषव्याधी यादोवन्यमृगादिविही आपस्मारापहर्तानः
शास्त्रावित्सर्वदावतु गतवसर्वत्रमाम्पातु पनिषदिर्ध्रकरद्रुः
रुक्वाख्यानक्रदाचार्यः स्थितवुरक्षतुमाम्सदा
मंत्रालयनिवासीमाम् जागृत्कालेसदावें
न्याय मुख्ता वली कर्त स्वप्नी रक्षतु माम् सदा।
माम् पातु चंद्रिका व्याख्य कर्त्रा सुत्सव हितत्वकृत। सुतन्त्रदीपिका कर्त मुख्तव रक्षतु माम् गुरुह।
गीतार्थ संग्रह करह सदा रक्षतु माम् गुरुह। श्री मद्वमत दुख्दाभी चंद्रोवतु सदानगह।
इति श्री राघवेन्द्रस्य कवचंपापनाशनं सर्वव्यादिहरं सद्यह।
पावनं पुम्यवर्धनं ययिदं पठते निप्यं नियमेन समाहितः।
अद्रुष्टिही पूर्ण दुरुष्टिही स्यादेधमु कोपि वाग्प्रतिही।
पूर्णायुहो पूर्ण संपत्ति भक्ति ज्ञानामि वृद्धिकृत।
पीत्वाबारिनरोजेन कवचेनाभिमंत्रितं।
जहातिकुक्षिगान्रोगान् गुरुवर्यप्रसादतः।
प्रदक्षिननमस्कारान् गुरोर्वृंदावनस्यः।
करोतिपरयाभक्त्याः तदेतत्कवचंपठण्।
पंगुखूनिष्चपावगण्डः पूर्णां गोजयतेद्रुवं।
शेषाश्चकुष्टपूर्वस्च नश्यन्तामयराशयः।
अष्टाक्षरेनवर्ण।

स्तोत्रेनकवचेनच।
प्रिन्दावनेसन्निहितं।
अभिषिष्ययथाविदी।
यन्त्रेमन्त्राक्षरण्यस्टौ।
विखिक्यात्रप्रतिष्टितं।
शोडशैरुपशारैष्च।
संपूर्ण।
पुज्यत्रिगतत्कुरुम्।
अष्टोत्तरशताख्यावि।
अर्चयेत्कुसमादिविहि।
फनैस्चविविधैरेव गुरोरर्चं प्रकुर्वतः।
नामश्रवणमात्रेण गुरुवर्यप्रसादतः।
भूतप्रेतपिशाचाध्यः।
विद्रवन्तिदिशोदश।
पठेदेतित्कृतम्नित्यम्।
गुरोर्वृण्दावनान्तिके।
दीपंसम्योज्यविद्यावान्।
सभासो विजयीभवे।
राजचोरमहाव्याग्रम्।
सर्पनक्राधिपीडताः।
कवचस्यप्रभावेण।
भयंतस्यनजायते।
सोमसूर्योपरागादि।
कालेवृण्दावनान्तिके।
कवचाधित्रिकं पुण्यं।
अपण्नाचार्यदशितं।
जपेद्यः सधनं पुत्राः।
भार्यांच सुमनोरमाः।
ज्ञानं भक्तिंच वैराज्यं।
भुक्तिं मुक्तिच शाष्वतिं।
संप्राप्यं ओदिते नित्यं।
गुरुवर्याप्रसादतः।
इते श्रीमदपणाचार्यविरचितं।
श्रीराघवेंद्रकवचं संपूर्णं।
Show more
Artist
V.A
Uploaded byThe Orchard
Choose a song to play